C 32-2 Kāmaratna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 32/2
Title: Kāmaratna
Dimensions: 27 x 13 cm x 85 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 306
Remarks: b Śrīnātha; C 87/2


Reel No. C 32-2

Inventory No.: 29965

Reel No.: C 32/2

Title Kāmaratna

Author Śrīnāga

Subject Tantra

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 13.0 cm

Folios 85

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation kā. ra. and in the lower right-hand margin under the word rāma

Illustrations There are various cakras, yantras and other drawings on fols. 5r–7r, 8v, 10r–11r, 12r–14v, 16r–17v, 21r, 40r–40v, 42r–42v, 46r, 47r, 48r–48v, 52r–53r, 54r–55v and 82r.

Place of Deposit Kaiser Library

Accession No. 9/306

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīkāmarājāya namaḥ || ||

yasyeśvarasya vimalaṃ caraṇārabindaṃ

saṃsevyate vibudhasiddhamadhuvratena ||

nirvāṇasūcakaguṇāmṛtavargapūrṇaṃ

taṃ śaṃkaraṃ sakaladuḥkhaharaṃ namāmi || 1 ||

kāmaratnam idaṃ citraṃ nānātaṃtrārṇavān yayā ||

vaśyādiyakṣiṇīmaṃtrasādhanāntaṃ samuddhṛtam || 2 ||

vaśyākarṣaṇakarmāṇi va .. .. .. jayet priye ||

grīṣme vidveṣaṇaṃ kuryyāt prāvṛṣi staṃbhanaṃ tathā || 3 ||

śiśire māraṇaṃ caiva śāntikaṃ śaradi smṛtaṃ ||

hemante pauṣṭikaṃ kuryyād ṛtukarmmaviśāradaḥ || 4 || (fol. 1v1–5)

End

lavaṇavarjaḥ ||

trikṣārāḥ ṭaṃkaṇaṃ kṣāro yavakṣāraś ca varjjikā ||

trikṣāraḥ tilāpāmārgakadalīpalāsaḥ śigrumaukṣakau ||

mūlakādrakacitrāś ca sarvamaṃtaḥpure dahet ||

samāloḍya jalair vastre vastrāgrāhyam adhojalam ||

śodhaye pācayed agnau mṛdbhāṇḍena tu tajjalaṃ ||

grāhyaṃ kṣārāv aśeṣaṃ tu cūrṇakṣāram idaṃ smṛtaṃ ||

vṛkṣakṣāraḥ ||

mūlakādravabahvīnāṃ kṣāraṃ gomūtraloḍitaṃ ||

vastrapūtaṃ jalaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet ||

śatavāraṃ kharadharmme viḍoyaṃ sarvajāraṇaṃ ||

gaṃdhakaṃ śaṃkhacūrṇaṃ vā gomūtrai śatabhāvitaṃ ||

viḍoyaṃ jāraṇe śreṣṭho bījānāṃ drāvane hitaṃ ||

biḍavarjaḥ ||

ciṃcā jaṃbīranāraṃgamātuluṃgāmlavetasam ||

cāṃgericanakaś cakraś citaṃ vargaḥ prakīrttitam ||

amlavarjaḥ ||

valmīkamṛttikābhāgaṃ parāsthāṃ tuṣabhaśmaṇo ||

bhāgabhogaṃ samādāya bajramūkhādi kathyate ||

bajramūkhyā || (fol. 85r5–85v3)

Colophon

iti śrīnāgaviracite kāmaratne rasādiśodhanaṃ māraṇaṃ nāma ṣoḍaśopadeśaḥ || 16 || samāptaṃ || || śubham (fol. 85v3)

Microfilm Details

Reel No. C 32/2

Date of Filming 02-01-1976

Exposures 89

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 19-07-2007

Bibliography