C 32-2 Kāmaratna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 32/2
Title: Kāmaratna
Dimensions: 27 x 13 cm x 85 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 306
Remarks: b Śrīnātha; C 87/2
Reel No. C 32-2
Inventory No.: 29965
Reel No.: C 32/2
Title Kāmaratna
Author Śrīnāga
Subject Tantra
Language Sanskrit
Text Features
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.5 x 13.0 cm
Folios 85
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation kā. ra. and in the lower right-hand margin under the word rāma
Illustrations There are various cakras, yantras and other drawings on fols. 5r–7r, 8v, 10r–11r, 12r–14v, 16r–17v, 21r, 40r–40v, 42r–42v, 46r, 47r, 48r–48v, 52r–53r, 54r–55v and 82r.
Place of Deposit Kaiser Library
Accession No. 9/306
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīkāmarājāya namaḥ || ||
yasyeśvarasya vimalaṃ caraṇārabindaṃ
saṃsevyate vibudhasiddhamadhuvratena ||
nirvāṇasūcakaguṇāmṛtavargapūrṇaṃ
taṃ śaṃkaraṃ sakaladuḥkhaharaṃ namāmi || 1 ||
kāmaratnam idaṃ citraṃ nānātaṃtrārṇavān yayā ||
vaśyādiyakṣiṇīmaṃtrasādhanāntaṃ samuddhṛtam || 2 ||
vaśyākarṣaṇakarmāṇi va .. .. .. jayet priye ||
grīṣme vidveṣaṇaṃ kuryyāt prāvṛṣi staṃbhanaṃ tathā || 3 ||
śiśire māraṇaṃ caiva śāntikaṃ śaradi smṛtaṃ ||
hemante pauṣṭikaṃ kuryyād ṛtukarmmaviśāradaḥ || 4 || (fol. 1v1–5)
End
lavaṇavarjaḥ ||
trikṣārāḥ ṭaṃkaṇaṃ kṣāro yavakṣāraś ca varjjikā ||
trikṣāraḥ tilāpāmārgakadalīpalāsaḥ śigrumaukṣakau ||
mūlakādrakacitrāś ca sarvamaṃtaḥpure dahet ||
samāloḍya jalair vastre vastrāgrāhyam adhojalam ||
śodhaye pācayed agnau mṛdbhāṇḍena tu tajjalaṃ ||
grāhyaṃ kṣārāv aśeṣaṃ tu cūrṇakṣāram idaṃ smṛtaṃ ||
vṛkṣakṣāraḥ ||
mūlakādravabahvīnāṃ kṣāraṃ gomūtraloḍitaṃ ||
vastrapūtaṃ jalaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet ||
śatavāraṃ kharadharmme viḍoyaṃ sarvajāraṇaṃ ||
gaṃdhakaṃ śaṃkhacūrṇaṃ vā gomūtrai śatabhāvitaṃ ||
viḍoyaṃ jāraṇe śreṣṭho bījānāṃ drāvane hitaṃ ||
biḍavarjaḥ ||
ciṃcā jaṃbīranāraṃgamātuluṃgāmlavetasam ||
cāṃgericanakaś cakraś citaṃ vargaḥ prakīrttitam ||
amlavarjaḥ ||
valmīkamṛttikābhāgaṃ parāsthāṃ tuṣabhaśmaṇo ||
bhāgabhogaṃ samādāya bajramūkhādi kathyate ||
bajramūkhyā || (fol. 85r5–85v3)
Colophon
iti śrīnāgaviracite kāmaratne rasādiśodhanaṃ māraṇaṃ nāma ṣoḍaśopadeśaḥ || 16 || samāptaṃ || || śubham (fol. 85v3)
Microfilm Details
Reel No. C 32/2
Date of Filming 02-01-1976
Exposures 89
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 19-07-2007
Bibliography